Pages

Sunday, March 15, 2015

श्री मोबाईल स्तोत्रम्



यदा यदा हि मोबाइलस्य
ग्लानिर्भवति सिग्नलः


आउट ऑफ रीच सूचनेन
त्वरित जागृत संशयाः ।

विच्छेदितं संपर्का: 
कलहं मात्र भविष्यति।

तस्मात चार्जिग एवं रिचार्जिग
 कुर्वतु तव सत्वरं।।

मनसोक्तम् चॅटिंगं।
हास्यविनोदेन टेक्स्टिंगं।

सत्वर सत्वर फाॅरवर्डिगं
अखंडितं सेवाः प्रार्थयामि।।

टच स्क्रीनं नमस्तुभ्यं अंगुलीस्र्शं क्षमस्वमे।

प्रसन्नाय इष्टमित्राणां अहोरात्रं मेसेजम् करिष्ये॥

इति श्री मोबाईल स्तोत्रम् संपूर्णम्
ॐ शांति शांति शांति:
॥शुभम् भवतु॥

"रोज सुबह शाम इसका ३ बार 
जाप करें तो 
Internet की सर्विस 
अखंड बनी रहती है 
और आपका Mobile
 सदा निरोगी रहता है।"




No comments:

Post a Comment